Declension table of ?sāṅkura

Deva

NeuterSingularDualPlural
Nominativesāṅkuram sāṅkure sāṅkurāṇi
Vocativesāṅkura sāṅkure sāṅkurāṇi
Accusativesāṅkuram sāṅkure sāṅkurāṇi
Instrumentalsāṅkureṇa sāṅkurābhyām sāṅkuraiḥ
Dativesāṅkurāya sāṅkurābhyām sāṅkurebhyaḥ
Ablativesāṅkurāt sāṅkurābhyām sāṅkurebhyaḥ
Genitivesāṅkurasya sāṅkurayoḥ sāṅkurāṇām
Locativesāṅkure sāṅkurayoḥ sāṅkureṣu

Compound sāṅkura -

Adverb -sāṅkuram -sāṅkurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria