Declension table of ?sāṅguṣṭhā

Deva

FeminineSingularDualPlural
Nominativesāṅguṣṭhā sāṅguṣṭhe sāṅguṣṭhāḥ
Vocativesāṅguṣṭhe sāṅguṣṭhe sāṅguṣṭhāḥ
Accusativesāṅguṣṭhām sāṅguṣṭhe sāṅguṣṭhāḥ
Instrumentalsāṅguṣṭhayā sāṅguṣṭhābhyām sāṅguṣṭhābhiḥ
Dativesāṅguṣṭhāyai sāṅguṣṭhābhyām sāṅguṣṭhābhyaḥ
Ablativesāṅguṣṭhāyāḥ sāṅguṣṭhābhyām sāṅguṣṭhābhyaḥ
Genitivesāṅguṣṭhāyāḥ sāṅguṣṭhayoḥ sāṅguṣṭhānām
Locativesāṅguṣṭhāyām sāṅguṣṭhayoḥ sāṅguṣṭhāsu

Adverb -sāṅguṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria