Declension table of ?sāṅgopāṅgopaniṣad

Deva

NeuterSingularDualPlural
Nominativesāṅgopāṅgopaniṣat sāṅgopāṅgopaniṣadī sāṅgopāṅgopaniṣandi
Vocativesāṅgopāṅgopaniṣat sāṅgopāṅgopaniṣadī sāṅgopāṅgopaniṣandi
Accusativesāṅgopāṅgopaniṣat sāṅgopāṅgopaniṣadī sāṅgopāṅgopaniṣandi
Instrumentalsāṅgopāṅgopaniṣadā sāṅgopāṅgopaniṣadbhyām sāṅgopāṅgopaniṣadbhiḥ
Dativesāṅgopāṅgopaniṣade sāṅgopāṅgopaniṣadbhyām sāṅgopāṅgopaniṣadbhyaḥ
Ablativesāṅgopāṅgopaniṣadaḥ sāṅgopāṅgopaniṣadbhyām sāṅgopāṅgopaniṣadbhyaḥ
Genitivesāṅgopāṅgopaniṣadaḥ sāṅgopāṅgopaniṣadoḥ sāṅgopāṅgopaniṣadām
Locativesāṅgopāṅgopaniṣadi sāṅgopāṅgopaniṣadoḥ sāṅgopāṅgopaniṣatsu

Compound sāṅgopāṅgopaniṣat -

Adverb -sāṅgopāṅgopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria