Declension table of ?sāṅgopāṅgā

Deva

FeminineSingularDualPlural
Nominativesāṅgopāṅgā sāṅgopāṅge sāṅgopāṅgāḥ
Vocativesāṅgopāṅge sāṅgopāṅge sāṅgopāṅgāḥ
Accusativesāṅgopāṅgām sāṅgopāṅge sāṅgopāṅgāḥ
Instrumentalsāṅgopāṅgayā sāṅgopāṅgābhyām sāṅgopāṅgābhiḥ
Dativesāṅgopāṅgāyai sāṅgopāṅgābhyām sāṅgopāṅgābhyaḥ
Ablativesāṅgopāṅgāyāḥ sāṅgopāṅgābhyām sāṅgopāṅgābhyaḥ
Genitivesāṅgopāṅgāyāḥ sāṅgopāṅgayoḥ sāṅgopāṅgānām
Locativesāṅgopāṅgāyām sāṅgopāṅgayoḥ sāṅgopāṅgāsu

Adverb -sāṅgopāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria