Declension table of ?sāṅgopāṅga

Deva

NeuterSingularDualPlural
Nominativesāṅgopāṅgam sāṅgopāṅge sāṅgopāṅgāni
Vocativesāṅgopāṅga sāṅgopāṅge sāṅgopāṅgāni
Accusativesāṅgopāṅgam sāṅgopāṅge sāṅgopāṅgāni
Instrumentalsāṅgopāṅgena sāṅgopāṅgābhyām sāṅgopāṅgaiḥ
Dativesāṅgopāṅgāya sāṅgopāṅgābhyām sāṅgopāṅgebhyaḥ
Ablativesāṅgopāṅgāt sāṅgopāṅgābhyām sāṅgopāṅgebhyaḥ
Genitivesāṅgopāṅgasya sāṅgopāṅgayoḥ sāṅgopāṅgānām
Locativesāṅgopāṅge sāṅgopāṅgayoḥ sāṅgopāṅgeṣu

Compound sāṅgopāṅga -

Adverb -sāṅgopāṅgam -sāṅgopāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria