Declension table of ?sāṅgasena

Deva

MasculineSingularDualPlural
Nominativesāṅgasenaḥ sāṅgasenau sāṅgasenāḥ
Vocativesāṅgasena sāṅgasenau sāṅgasenāḥ
Accusativesāṅgasenam sāṅgasenau sāṅgasenān
Instrumentalsāṅgasenena sāṅgasenābhyām sāṅgasenaiḥ sāṅgasenebhiḥ
Dativesāṅgasenāya sāṅgasenābhyām sāṅgasenebhyaḥ
Ablativesāṅgasenāt sāṅgasenābhyām sāṅgasenebhyaḥ
Genitivesāṅgasenasya sāṅgasenayoḥ sāṅgasenānām
Locativesāṅgasene sāṅgasenayoḥ sāṅgaseneṣu

Compound sāṅgasena -

Adverb -sāṅgasenam -sāṅgasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria