Declension table of ?sāṅgarāgā

Deva

FeminineSingularDualPlural
Nominativesāṅgarāgā sāṅgarāge sāṅgarāgāḥ
Vocativesāṅgarāge sāṅgarāge sāṅgarāgāḥ
Accusativesāṅgarāgām sāṅgarāge sāṅgarāgāḥ
Instrumentalsāṅgarāgayā sāṅgarāgābhyām sāṅgarāgābhiḥ
Dativesāṅgarāgāyai sāṅgarāgābhyām sāṅgarāgābhyaḥ
Ablativesāṅgarāgāyāḥ sāṅgarāgābhyām sāṅgarāgābhyaḥ
Genitivesāṅgarāgāyāḥ sāṅgarāgayoḥ sāṅgarāgāṇām
Locativesāṅgarāgāyām sāṅgarāgayoḥ sāṅgarāgāsu

Adverb -sāṅgarāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria