Declension table of ?sāṅgarāga

Deva

NeuterSingularDualPlural
Nominativesāṅgarāgam sāṅgarāge sāṅgarāgāṇi
Vocativesāṅgarāga sāṅgarāge sāṅgarāgāṇi
Accusativesāṅgarāgam sāṅgarāge sāṅgarāgāṇi
Instrumentalsāṅgarāgeṇa sāṅgarāgābhyām sāṅgarāgaiḥ
Dativesāṅgarāgāya sāṅgarāgābhyām sāṅgarāgebhyaḥ
Ablativesāṅgarāgāt sāṅgarāgābhyām sāṅgarāgebhyaḥ
Genitivesāṅgarāgasya sāṅgarāgayoḥ sāṅgarāgāṇām
Locativesāṅgarāge sāṅgarāgayoḥ sāṅgarāgeṣu

Compound sāṅgarāga -

Adverb -sāṅgarāgam -sāṅgarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria