Declension table of ?sāṅgarāga

Deva

MasculineSingularDualPlural
Nominativesāṅgarāgaḥ sāṅgarāgau sāṅgarāgāḥ
Vocativesāṅgarāga sāṅgarāgau sāṅgarāgāḥ
Accusativesāṅgarāgam sāṅgarāgau sāṅgarāgān
Instrumentalsāṅgarāgeṇa sāṅgarāgābhyām sāṅgarāgaiḥ sāṅgarāgebhiḥ
Dativesāṅgarāgāya sāṅgarāgābhyām sāṅgarāgebhyaḥ
Ablativesāṅgarāgāt sāṅgarāgābhyām sāṅgarāgebhyaḥ
Genitivesāṅgarāgasya sāṅgarāgayoḥ sāṅgarāgāṇām
Locativesāṅgarāge sāṅgarāgayoḥ sāṅgarāgeṣu

Compound sāṅgarāga -

Adverb -sāṅgarāgam -sāṅgarāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria