Declension table of ?sāṅgaja

Deva

NeuterSingularDualPlural
Nominativesāṅgajam sāṅgaje sāṅgajāni
Vocativesāṅgaja sāṅgaje sāṅgajāni
Accusativesāṅgajam sāṅgaje sāṅgajāni
Instrumentalsāṅgajena sāṅgajābhyām sāṅgajaiḥ
Dativesāṅgajāya sāṅgajābhyām sāṅgajebhyaḥ
Ablativesāṅgajāt sāṅgajābhyām sāṅgajebhyaḥ
Genitivesāṅgajasya sāṅgajayoḥ sāṅgajānām
Locativesāṅgaje sāṅgajayoḥ sāṅgajeṣu

Compound sāṅgaja -

Adverb -sāṅgajam -sāṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria