Declension table of ?sāṅgāraka

Deva

MasculineSingularDualPlural
Nominativesāṅgārakaḥ sāṅgārakau sāṅgārakāḥ
Vocativesāṅgāraka sāṅgārakau sāṅgārakāḥ
Accusativesāṅgārakam sāṅgārakau sāṅgārakān
Instrumentalsāṅgārakeṇa sāṅgārakābhyām sāṅgārakaiḥ sāṅgārakebhiḥ
Dativesāṅgārakāya sāṅgārakābhyām sāṅgārakebhyaḥ
Ablativesāṅgārakāt sāṅgārakābhyām sāṅgārakebhyaḥ
Genitivesāṅgārakasya sāṅgārakayoḥ sāṅgārakāṇām
Locativesāṅgārake sāṅgārakayoḥ sāṅgārakeṣu

Compound sāṅgāraka -

Adverb -sāṅgārakam -sāṅgārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria