Declension table of ?sāṅga

Deva

NeuterSingularDualPlural
Nominativesāṅgam sāṅge sāṅgāni
Vocativesāṅga sāṅge sāṅgāni
Accusativesāṅgam sāṅge sāṅgāni
Instrumentalsāṅgena sāṅgābhyām sāṅgaiḥ
Dativesāṅgāya sāṅgābhyām sāṅgebhyaḥ
Ablativesāṅgāt sāṅgābhyām sāṅgebhyaḥ
Genitivesāṅgasya sāṅgayoḥ sāṅgānām
Locativesāṅge sāṅgayoḥ sāṅgeṣu

Compound sāṅga -

Adverb -sāṅgam -sāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria