Declension table of ?sāṅga

Deva

MasculineSingularDualPlural
Nominativesāṅgaḥ sāṅgau sāṅgāḥ
Vocativesāṅga sāṅgau sāṅgāḥ
Accusativesāṅgam sāṅgau sāṅgān
Instrumentalsāṅgena sāṅgābhyām sāṅgaiḥ sāṅgebhiḥ
Dativesāṅgāya sāṅgābhyām sāṅgebhyaḥ
Ablativesāṅgāt sāṅgābhyām sāṅgebhyaḥ
Genitivesāṅgasya sāṅgayoḥ sāṅgānām
Locativesāṅge sāṅgayoḥ sāṅgeṣu

Compound sāṅga -

Adverb -sāṅgam -sāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria