Declension table of ?sādyaskraprayoga

Deva

MasculineSingularDualPlural
Nominativesādyaskraprayogaḥ sādyaskraprayogau sādyaskraprayogāḥ
Vocativesādyaskraprayoga sādyaskraprayogau sādyaskraprayogāḥ
Accusativesādyaskraprayogam sādyaskraprayogau sādyaskraprayogān
Instrumentalsādyaskraprayogeṇa sādyaskraprayogābhyām sādyaskraprayogaiḥ sādyaskraprayogebhiḥ
Dativesādyaskraprayogāya sādyaskraprayogābhyām sādyaskraprayogebhyaḥ
Ablativesādyaskraprayogāt sādyaskraprayogābhyām sādyaskraprayogebhyaḥ
Genitivesādyaskraprayogasya sādyaskraprayogayoḥ sādyaskraprayogāṇām
Locativesādyaskraprayoge sādyaskraprayogayoḥ sādyaskraprayogeṣu

Compound sādyaskraprayoga -

Adverb -sādyaskraprayogam -sādyaskraprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria