Declension table of ?sādyantā

Deva

FeminineSingularDualPlural
Nominativesādyantā sādyante sādyantāḥ
Vocativesādyante sādyante sādyantāḥ
Accusativesādyantām sādyante sādyantāḥ
Instrumentalsādyantayā sādyantābhyām sādyantābhiḥ
Dativesādyantāyai sādyantābhyām sādyantābhyaḥ
Ablativesādyantāyāḥ sādyantābhyām sādyantābhyaḥ
Genitivesādyantāyāḥ sādyantayoḥ sādyantānām
Locativesādyantāyām sādyantayoḥ sādyantāsu

Adverb -sādyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria