Declension table of ?sādyanta

Deva

MasculineSingularDualPlural
Nominativesādyantaḥ sādyantau sādyantāḥ
Vocativesādyanta sādyantau sādyantāḥ
Accusativesādyantam sādyantau sādyantān
Instrumentalsādyantena sādyantābhyām sādyantaiḥ sādyantebhiḥ
Dativesādyantāya sādyantābhyām sādyantebhyaḥ
Ablativesādyantāt sādyantābhyām sādyantebhyaḥ
Genitivesādyantasya sādyantayoḥ sādyantānām
Locativesādyante sādyantayoḥ sādyanteṣu

Compound sādyanta -

Adverb -sādyantam -sādyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria