Declension table of ?sādhyavyāpakā

Deva

FeminineSingularDualPlural
Nominativesādhyavyāpakā sādhyavyāpake sādhyavyāpakāḥ
Vocativesādhyavyāpake sādhyavyāpake sādhyavyāpakāḥ
Accusativesādhyavyāpakām sādhyavyāpake sādhyavyāpakāḥ
Instrumentalsādhyavyāpakayā sādhyavyāpakābhyām sādhyavyāpakābhiḥ
Dativesādhyavyāpakāyai sādhyavyāpakābhyām sādhyavyāpakābhyaḥ
Ablativesādhyavyāpakāyāḥ sādhyavyāpakābhyām sādhyavyāpakābhyaḥ
Genitivesādhyavyāpakāyāḥ sādhyavyāpakayoḥ sādhyavyāpakānām
Locativesādhyavyāpakāyām sādhyavyāpakayoḥ sādhyavyāpakāsu

Adverb -sādhyavyāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria