Declension table of ?sādhyavyāpaka

Deva

NeuterSingularDualPlural
Nominativesādhyavyāpakam sādhyavyāpake sādhyavyāpakāni
Vocativesādhyavyāpaka sādhyavyāpake sādhyavyāpakāni
Accusativesādhyavyāpakam sādhyavyāpake sādhyavyāpakāni
Instrumentalsādhyavyāpakena sādhyavyāpakābhyām sādhyavyāpakaiḥ
Dativesādhyavyāpakāya sādhyavyāpakābhyām sādhyavyāpakebhyaḥ
Ablativesādhyavyāpakāt sādhyavyāpakābhyām sādhyavyāpakebhyaḥ
Genitivesādhyavyāpakasya sādhyavyāpakayoḥ sādhyavyāpakānām
Locativesādhyavyāpake sādhyavyāpakayoḥ sādhyavyāpakeṣu

Compound sādhyavyāpaka -

Adverb -sādhyavyāpakam -sādhyavyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria