Declension table of ?sādhyavyāpaka

Deva

MasculineSingularDualPlural
Nominativesādhyavyāpakaḥ sādhyavyāpakau sādhyavyāpakāḥ
Vocativesādhyavyāpaka sādhyavyāpakau sādhyavyāpakāḥ
Accusativesādhyavyāpakam sādhyavyāpakau sādhyavyāpakān
Instrumentalsādhyavyāpakena sādhyavyāpakābhyām sādhyavyāpakaiḥ sādhyavyāpakebhiḥ
Dativesādhyavyāpakāya sādhyavyāpakābhyām sādhyavyāpakebhyaḥ
Ablativesādhyavyāpakāt sādhyavyāpakābhyām sādhyavyāpakebhyaḥ
Genitivesādhyavyāpakasya sādhyavyāpakayoḥ sādhyavyāpakānām
Locativesādhyavyāpake sādhyavyāpakayoḥ sādhyavyāpakeṣu

Compound sādhyavyāpaka -

Adverb -sādhyavyāpakam -sādhyavyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria