Declension table of sādhyavat

Deva

MasculineSingularDualPlural
Nominativesādhyavān sādhyavantau sādhyavantaḥ
Vocativesādhyavan sādhyavantau sādhyavantaḥ
Accusativesādhyavantam sādhyavantau sādhyavataḥ
Instrumentalsādhyavatā sādhyavadbhyām sādhyavadbhiḥ
Dativesādhyavate sādhyavadbhyām sādhyavadbhyaḥ
Ablativesādhyavataḥ sādhyavadbhyām sādhyavadbhyaḥ
Genitivesādhyavataḥ sādhyavatoḥ sādhyavatām
Locativesādhyavati sādhyavatoḥ sādhyavatsu

Compound sādhyavat -

Adverb -sādhyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria