Declension table of ?sādhyavasāyā

Deva

FeminineSingularDualPlural
Nominativesādhyavasāyā sādhyavasāye sādhyavasāyāḥ
Vocativesādhyavasāye sādhyavasāye sādhyavasāyāḥ
Accusativesādhyavasāyām sādhyavasāye sādhyavasāyāḥ
Instrumentalsādhyavasāyayā sādhyavasāyābhyām sādhyavasāyābhiḥ
Dativesādhyavasāyāyai sādhyavasāyābhyām sādhyavasāyābhyaḥ
Ablativesādhyavasāyāyāḥ sādhyavasāyābhyām sādhyavasāyābhyaḥ
Genitivesādhyavasāyāyāḥ sādhyavasāyayoḥ sādhyavasāyānām
Locativesādhyavasāyāyām sādhyavasāyayoḥ sādhyavasāyāsu

Adverb -sādhyavasāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria