Declension table of ?sādhyavasāya

Deva

MasculineSingularDualPlural
Nominativesādhyavasāyaḥ sādhyavasāyau sādhyavasāyāḥ
Vocativesādhyavasāya sādhyavasāyau sādhyavasāyāḥ
Accusativesādhyavasāyam sādhyavasāyau sādhyavasāyān
Instrumentalsādhyavasāyena sādhyavasāyābhyām sādhyavasāyaiḥ sādhyavasāyebhiḥ
Dativesādhyavasāyāya sādhyavasāyābhyām sādhyavasāyebhyaḥ
Ablativesādhyavasāyāt sādhyavasāyābhyām sādhyavasāyebhyaḥ
Genitivesādhyavasāyasya sādhyavasāyayoḥ sādhyavasāyānām
Locativesādhyavasāye sādhyavasāyayoḥ sādhyavasāyeṣu

Compound sādhyavasāya -

Adverb -sādhyavasāyam -sādhyavasāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria