Declension table of sādhyatāvacchedaka

Deva

NeuterSingularDualPlural
Nominativesādhyatāvacchedakam sādhyatāvacchedake sādhyatāvacchedakāni
Vocativesādhyatāvacchedaka sādhyatāvacchedake sādhyatāvacchedakāni
Accusativesādhyatāvacchedakam sādhyatāvacchedake sādhyatāvacchedakāni
Instrumentalsādhyatāvacchedakena sādhyatāvacchedakābhyām sādhyatāvacchedakaiḥ
Dativesādhyatāvacchedakāya sādhyatāvacchedakābhyām sādhyatāvacchedakebhyaḥ
Ablativesādhyatāvacchedakāt sādhyatāvacchedakābhyām sādhyatāvacchedakebhyaḥ
Genitivesādhyatāvacchedakasya sādhyatāvacchedakayoḥ sādhyatāvacchedakānām
Locativesādhyatāvacchedake sādhyatāvacchedakayoḥ sādhyatāvacchedakeṣu

Compound sādhyatāvacchedaka -

Adverb -sādhyatāvacchedakam -sādhyatāvacchedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria