Declension table of sādhyatā

Deva

FeminineSingularDualPlural
Nominativesādhyatā sādhyate sādhyatāḥ
Vocativesādhyate sādhyate sādhyatāḥ
Accusativesādhyatām sādhyate sādhyatāḥ
Instrumentalsādhyatayā sādhyatābhyām sādhyatābhiḥ
Dativesādhyatāyai sādhyatābhyām sādhyatābhyaḥ
Ablativesādhyatāyāḥ sādhyatābhyām sādhyatābhyaḥ
Genitivesādhyatāyāḥ sādhyatayoḥ sādhyatānām
Locativesādhyatāyām sādhyatayoḥ sādhyatāsu

Adverb -sādhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria