Declension table of ?sādhyasiddhipāda

Deva

MasculineSingularDualPlural
Nominativesādhyasiddhipādaḥ sādhyasiddhipādau sādhyasiddhipādāḥ
Vocativesādhyasiddhipāda sādhyasiddhipādau sādhyasiddhipādāḥ
Accusativesādhyasiddhipādam sādhyasiddhipādau sādhyasiddhipādān
Instrumentalsādhyasiddhipādena sādhyasiddhipādābhyām sādhyasiddhipādaiḥ sādhyasiddhipādebhiḥ
Dativesādhyasiddhipādāya sādhyasiddhipādābhyām sādhyasiddhipādebhyaḥ
Ablativesādhyasiddhipādāt sādhyasiddhipādābhyām sādhyasiddhipādebhyaḥ
Genitivesādhyasiddhipādasya sādhyasiddhipādayoḥ sādhyasiddhipādānām
Locativesādhyasiddhipāde sādhyasiddhipādayoḥ sādhyasiddhipādeṣu

Compound sādhyasiddhipāda -

Adverb -sādhyasiddhipādam -sādhyasiddhipādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria