Declension table of ?sādhyasiddhā

Deva

FeminineSingularDualPlural
Nominativesādhyasiddhā sādhyasiddhe sādhyasiddhāḥ
Vocativesādhyasiddhe sādhyasiddhe sādhyasiddhāḥ
Accusativesādhyasiddhām sādhyasiddhe sādhyasiddhāḥ
Instrumentalsādhyasiddhayā sādhyasiddhābhyām sādhyasiddhābhiḥ
Dativesādhyasiddhāyai sādhyasiddhābhyām sādhyasiddhābhyaḥ
Ablativesādhyasiddhāyāḥ sādhyasiddhābhyām sādhyasiddhābhyaḥ
Genitivesādhyasiddhāyāḥ sādhyasiddhayoḥ sādhyasiddhānām
Locativesādhyasiddhāyām sādhyasiddhayoḥ sādhyasiddhāsu

Adverb -sādhyasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria