Declension table of ?sādhyasiddha

Deva

NeuterSingularDualPlural
Nominativesādhyasiddham sādhyasiddhe sādhyasiddhāni
Vocativesādhyasiddha sādhyasiddhe sādhyasiddhāni
Accusativesādhyasiddham sādhyasiddhe sādhyasiddhāni
Instrumentalsādhyasiddhena sādhyasiddhābhyām sādhyasiddhaiḥ
Dativesādhyasiddhāya sādhyasiddhābhyām sādhyasiddhebhyaḥ
Ablativesādhyasiddhāt sādhyasiddhābhyām sādhyasiddhebhyaḥ
Genitivesādhyasiddhasya sādhyasiddhayoḥ sādhyasiddhānām
Locativesādhyasiddhe sādhyasiddhayoḥ sādhyasiddheṣu

Compound sādhyasiddha -

Adverb -sādhyasiddham -sādhyasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria