Declension table of ?sādhyasiddha

Deva

MasculineSingularDualPlural
Nominativesādhyasiddhaḥ sādhyasiddhau sādhyasiddhāḥ
Vocativesādhyasiddha sādhyasiddhau sādhyasiddhāḥ
Accusativesādhyasiddham sādhyasiddhau sādhyasiddhān
Instrumentalsādhyasiddhena sādhyasiddhābhyām sādhyasiddhaiḥ sādhyasiddhebhiḥ
Dativesādhyasiddhāya sādhyasiddhābhyām sādhyasiddhebhyaḥ
Ablativesādhyasiddhāt sādhyasiddhābhyām sādhyasiddhebhyaḥ
Genitivesādhyasiddhasya sādhyasiddhayoḥ sādhyasiddhānām
Locativesādhyasiddhe sādhyasiddhayoḥ sādhyasiddheṣu

Compound sādhyasiddha -

Adverb -sādhyasiddham -sādhyasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria