Declension table of ?sādhyasādhanakaumudī

Deva

FeminineSingularDualPlural
Nominativesādhyasādhanakaumudī sādhyasādhanakaumudyau sādhyasādhanakaumudyaḥ
Vocativesādhyasādhanakaumudi sādhyasādhanakaumudyau sādhyasādhanakaumudyaḥ
Accusativesādhyasādhanakaumudīm sādhyasādhanakaumudyau sādhyasādhanakaumudīḥ
Instrumentalsādhyasādhanakaumudyā sādhyasādhanakaumudībhyām sādhyasādhanakaumudībhiḥ
Dativesādhyasādhanakaumudyai sādhyasādhanakaumudībhyām sādhyasādhanakaumudībhyaḥ
Ablativesādhyasādhanakaumudyāḥ sādhyasādhanakaumudībhyām sādhyasādhanakaumudībhyaḥ
Genitivesādhyasādhanakaumudyāḥ sādhyasādhanakaumudyoḥ sādhyasādhanakaumudīnām
Locativesādhyasādhanakaumudyām sādhyasādhanakaumudyoḥ sādhyasādhanakaumudīṣu

Compound sādhyasādhanakaumudi - sādhyasādhanakaumudī -

Adverb -sādhyasādhanakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria