Declension table of ?sādhyasādhana

Deva

NeuterSingularDualPlural
Nominativesādhyasādhanam sādhyasādhane sādhyasādhanāni
Vocativesādhyasādhana sādhyasādhane sādhyasādhanāni
Accusativesādhyasādhanam sādhyasādhane sādhyasādhanāni
Instrumentalsādhyasādhanena sādhyasādhanābhyām sādhyasādhanaiḥ
Dativesādhyasādhanāya sādhyasādhanābhyām sādhyasādhanebhyaḥ
Ablativesādhyasādhanāt sādhyasādhanābhyām sādhyasādhanebhyaḥ
Genitivesādhyasādhanasya sādhyasādhanayoḥ sādhyasādhanānām
Locativesādhyasādhane sādhyasādhanayoḥ sādhyasādhaneṣu

Compound sādhyasādhana -

Adverb -sādhyasādhanam -sādhyasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria