Declension table of ?sādhyapramāṇasaṅkhyāvatā

Deva

FeminineSingularDualPlural
Nominativesādhyapramāṇasaṅkhyāvatā sādhyapramāṇasaṅkhyāvate sādhyapramāṇasaṅkhyāvatāḥ
Vocativesādhyapramāṇasaṅkhyāvate sādhyapramāṇasaṅkhyāvate sādhyapramāṇasaṅkhyāvatāḥ
Accusativesādhyapramāṇasaṅkhyāvatām sādhyapramāṇasaṅkhyāvate sādhyapramāṇasaṅkhyāvatāḥ
Instrumentalsādhyapramāṇasaṅkhyāvatayā sādhyapramāṇasaṅkhyāvatābhyām sādhyapramāṇasaṅkhyāvatābhiḥ
Dativesādhyapramāṇasaṅkhyāvatāyai sādhyapramāṇasaṅkhyāvatābhyām sādhyapramāṇasaṅkhyāvatābhyaḥ
Ablativesādhyapramāṇasaṅkhyāvatāyāḥ sādhyapramāṇasaṅkhyāvatābhyām sādhyapramāṇasaṅkhyāvatābhyaḥ
Genitivesādhyapramāṇasaṅkhyāvatāyāḥ sādhyapramāṇasaṅkhyāvatayoḥ sādhyapramāṇasaṅkhyāvatānām
Locativesādhyapramāṇasaṅkhyāvatāyām sādhyapramāṇasaṅkhyāvatayoḥ sādhyapramāṇasaṅkhyāvatāsu

Adverb -sādhyapramāṇasaṅkhyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria