Declension table of ?sādhyapramāṇasaṅkhyāvat

Deva

MasculineSingularDualPlural
Nominativesādhyapramāṇasaṅkhyāvān sādhyapramāṇasaṅkhyāvantau sādhyapramāṇasaṅkhyāvantaḥ
Vocativesādhyapramāṇasaṅkhyāvan sādhyapramāṇasaṅkhyāvantau sādhyapramāṇasaṅkhyāvantaḥ
Accusativesādhyapramāṇasaṅkhyāvantam sādhyapramāṇasaṅkhyāvantau sādhyapramāṇasaṅkhyāvataḥ
Instrumentalsādhyapramāṇasaṅkhyāvatā sādhyapramāṇasaṅkhyāvadbhyām sādhyapramāṇasaṅkhyāvadbhiḥ
Dativesādhyapramāṇasaṅkhyāvate sādhyapramāṇasaṅkhyāvadbhyām sādhyapramāṇasaṅkhyāvadbhyaḥ
Ablativesādhyapramāṇasaṅkhyāvataḥ sādhyapramāṇasaṅkhyāvadbhyām sādhyapramāṇasaṅkhyāvadbhyaḥ
Genitivesādhyapramāṇasaṅkhyāvataḥ sādhyapramāṇasaṅkhyāvatoḥ sādhyapramāṇasaṅkhyāvatām
Locativesādhyapramāṇasaṅkhyāvati sādhyapramāṇasaṅkhyāvatoḥ sādhyapramāṇasaṅkhyāvatsu

Compound sādhyapramāṇasaṅkhyāvat -

Adverb -sādhyapramāṇasaṅkhyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria