Declension table of ?sādhyapakṣa

Deva

MasculineSingularDualPlural
Nominativesādhyapakṣaḥ sādhyapakṣau sādhyapakṣāḥ
Vocativesādhyapakṣa sādhyapakṣau sādhyapakṣāḥ
Accusativesādhyapakṣam sādhyapakṣau sādhyapakṣān
Instrumentalsādhyapakṣeṇa sādhyapakṣābhyām sādhyapakṣaiḥ sādhyapakṣebhiḥ
Dativesādhyapakṣāya sādhyapakṣābhyām sādhyapakṣebhyaḥ
Ablativesādhyapakṣāt sādhyapakṣābhyām sādhyapakṣebhyaḥ
Genitivesādhyapakṣasya sādhyapakṣayoḥ sādhyapakṣāṇām
Locativesādhyapakṣe sādhyapakṣayoḥ sādhyapakṣeṣu

Compound sādhyapakṣa -

Adverb -sādhyapakṣam -sādhyapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria