Declension table of ?sādhyāsā

Deva

FeminineSingularDualPlural
Nominativesādhyāsā sādhyāse sādhyāsāḥ
Vocativesādhyāse sādhyāse sādhyāsāḥ
Accusativesādhyāsām sādhyāse sādhyāsāḥ
Instrumentalsādhyāsayā sādhyāsābhyām sādhyāsābhiḥ
Dativesādhyāsāyai sādhyāsābhyām sādhyāsābhyaḥ
Ablativesādhyāsāyāḥ sādhyāsābhyām sādhyāsābhyaḥ
Genitivesādhyāsāyāḥ sādhyāsayoḥ sādhyāsānām
Locativesādhyāsāyām sādhyāsayoḥ sādhyāsāsu

Adverb -sādhyāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria