Declension table of ?sādhyāsa

Deva

MasculineSingularDualPlural
Nominativesādhyāsaḥ sādhyāsau sādhyāsāḥ
Vocativesādhyāsa sādhyāsau sādhyāsāḥ
Accusativesādhyāsam sādhyāsau sādhyāsān
Instrumentalsādhyāsena sādhyāsābhyām sādhyāsaiḥ sādhyāsebhiḥ
Dativesādhyāsāya sādhyāsābhyām sādhyāsebhyaḥ
Ablativesādhyāsāt sādhyāsābhyām sādhyāsebhyaḥ
Genitivesādhyāsasya sādhyāsayoḥ sādhyāsānām
Locativesādhyāse sādhyāsayoḥ sādhyāseṣu

Compound sādhyāsa -

Adverb -sādhyāsam -sādhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria