Declension table of ?sādhyābhāva

Deva

MasculineSingularDualPlural
Nominativesādhyābhāvaḥ sādhyābhāvau sādhyābhāvāḥ
Vocativesādhyābhāva sādhyābhāvau sādhyābhāvāḥ
Accusativesādhyābhāvam sādhyābhāvau sādhyābhāvān
Instrumentalsādhyābhāvena sādhyābhāvābhyām sādhyābhāvaiḥ sādhyābhāvebhiḥ
Dativesādhyābhāvāya sādhyābhāvābhyām sādhyābhāvebhyaḥ
Ablativesādhyābhāvāt sādhyābhāvābhyām sādhyābhāvebhyaḥ
Genitivesādhyābhāvasya sādhyābhāvayoḥ sādhyābhāvānām
Locativesādhyābhāve sādhyābhāvayoḥ sādhyābhāveṣu

Compound sādhyābhāva -

Adverb -sādhyābhāvam -sādhyābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria