Declension table of ?sādhvasādhu_ā

Deva

FeminineSingularDualPlural
Nominativesādhvasādhu_ā sādhvasādhu_e sādhvasādhu_āḥ
Vocativesādhvasādhu_e sādhvasādhu_e sādhvasādhu_āḥ
Accusativesādhvasādhu_ām sādhvasādhu_e sādhvasādhu_āḥ
Instrumentalsādhvasādhu_ayā sādhvasādhu_ābhyām sādhvasādhu_ābhiḥ
Dativesādhvasādhu_āyai sādhvasādhu_ābhyām sādhvasādhu_ābhyaḥ
Ablativesādhvasādhu_āyāḥ sādhvasādhu_ābhyām sādhvasādhu_ābhyaḥ
Genitivesādhvasādhu_āyāḥ sādhvasādhu_ayoḥ sādhvasādhu_ānām
Locativesādhvasādhu_āyām sādhvasādhu_ayoḥ sādhvasādhu_āsu

Adverb -sādhvasādhu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria