Declension table of ?sādhvasādhu

Deva

NeuterSingularDualPlural
Nominativesādhvasādhu sādhvasādhunī sādhvasādhūni
Vocativesādhvasādhu sādhvasādhunī sādhvasādhūni
Accusativesādhvasādhu sādhvasādhunī sādhvasādhūni
Instrumentalsādhvasādhunā sādhvasādhubhyām sādhvasādhubhiḥ
Dativesādhvasādhune sādhvasādhubhyām sādhvasādhubhyaḥ
Ablativesādhvasādhunaḥ sādhvasādhubhyām sādhvasādhubhyaḥ
Genitivesādhvasādhunaḥ sādhvasādhunoḥ sādhvasādhūnām
Locativesādhvasādhuni sādhvasādhunoḥ sādhvasādhuṣu

Compound sādhvasādhu -

Adverb -sādhvasādhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria