Declension table of ?sādhvasādhu

Deva

MasculineSingularDualPlural
Nominativesādhvasādhuḥ sādhvasādhū sādhvasādhavaḥ
Vocativesādhvasādho sādhvasādhū sādhvasādhavaḥ
Accusativesādhvasādhum sādhvasādhū sādhvasādhūn
Instrumentalsādhvasādhunā sādhvasādhubhyām sādhvasādhubhiḥ
Dativesādhvasādhave sādhvasādhubhyām sādhvasādhubhyaḥ
Ablativesādhvasādhoḥ sādhvasādhubhyām sādhvasādhubhyaḥ
Genitivesādhvasādhoḥ sādhvasādhvoḥ sādhvasādhūnām
Locativesādhvasādhau sādhvasādhvoḥ sādhvasādhuṣu

Compound sādhvasādhu -

Adverb -sādhvasādhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria