Declension table of ?sādhvaninditā

Deva

FeminineSingularDualPlural
Nominativesādhvaninditā sādhvanindite sādhvaninditāḥ
Vocativesādhvanindite sādhvanindite sādhvaninditāḥ
Accusativesādhvaninditām sādhvanindite sādhvaninditāḥ
Instrumentalsādhvaninditayā sādhvaninditābhyām sādhvaninditābhiḥ
Dativesādhvaninditāyai sādhvaninditābhyām sādhvaninditābhyaḥ
Ablativesādhvaninditāyāḥ sādhvaninditābhyām sādhvaninditābhyaḥ
Genitivesādhvaninditāyāḥ sādhvaninditayoḥ sādhvaninditānām
Locativesādhvaninditāyām sādhvaninditayoḥ sādhvaninditāsu

Adverb -sādhvaninditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria