Declension table of ?sādhvanindita

Deva

NeuterSingularDualPlural
Nominativesādhvaninditam sādhvanindite sādhvaninditāni
Vocativesādhvanindita sādhvanindite sādhvaninditāni
Accusativesādhvaninditam sādhvanindite sādhvaninditāni
Instrumentalsādhvaninditena sādhvaninditābhyām sādhvaninditaiḥ
Dativesādhvaninditāya sādhvaninditābhyām sādhvaninditebhyaḥ
Ablativesādhvaninditāt sādhvaninditābhyām sādhvaninditebhyaḥ
Genitivesādhvaninditasya sādhvaninditayoḥ sādhvaninditānām
Locativesādhvanindite sādhvaninditayoḥ sādhvaninditeṣu

Compound sādhvanindita -

Adverb -sādhvaninditam -sādhvaninditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria