Declension table of ?sādhvanindita

Deva

MasculineSingularDualPlural
Nominativesādhvaninditaḥ sādhvaninditau sādhvaninditāḥ
Vocativesādhvanindita sādhvaninditau sādhvaninditāḥ
Accusativesādhvaninditam sādhvaninditau sādhvaninditān
Instrumentalsādhvaninditena sādhvaninditābhyām sādhvaninditaiḥ sādhvaninditebhiḥ
Dativesādhvaninditāya sādhvaninditābhyām sādhvaninditebhyaḥ
Ablativesādhvaninditāt sādhvaninditābhyām sādhvaninditebhyaḥ
Genitivesādhvaninditasya sādhvaninditayoḥ sādhvaninditānām
Locativesādhvanindite sādhvaninditayoḥ sādhvaninditeṣu

Compound sādhvanindita -

Adverb -sādhvaninditam -sādhvaninditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria