Declension table of ?sādhvalaṅkṛtā

Deva

FeminineSingularDualPlural
Nominativesādhvalaṅkṛtā sādhvalaṅkṛte sādhvalaṅkṛtāḥ
Vocativesādhvalaṅkṛte sādhvalaṅkṛte sādhvalaṅkṛtāḥ
Accusativesādhvalaṅkṛtām sādhvalaṅkṛte sādhvalaṅkṛtāḥ
Instrumentalsādhvalaṅkṛtayā sādhvalaṅkṛtābhyām sādhvalaṅkṛtābhiḥ
Dativesādhvalaṅkṛtāyai sādhvalaṅkṛtābhyām sādhvalaṅkṛtābhyaḥ
Ablativesādhvalaṅkṛtāyāḥ sādhvalaṅkṛtābhyām sādhvalaṅkṛtābhyaḥ
Genitivesādhvalaṅkṛtāyāḥ sādhvalaṅkṛtayoḥ sādhvalaṅkṛtānām
Locativesādhvalaṅkṛtāyām sādhvalaṅkṛtayoḥ sādhvalaṅkṛtāsu

Adverb -sādhvalaṅkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria