Declension table of sādhvācāra

Deva

MasculineSingularDualPlural
Nominativesādhvācāraḥ sādhvācārau sādhvācārāḥ
Vocativesādhvācāra sādhvācārau sādhvācārāḥ
Accusativesādhvācāram sādhvācārau sādhvācārān
Instrumentalsādhvācāreṇa sādhvācārābhyām sādhvācāraiḥ sādhvācārebhiḥ
Dativesādhvācārāya sādhvācārābhyām sādhvācārebhyaḥ
Ablativesādhvācārāt sādhvācārābhyām sādhvācārebhyaḥ
Genitivesādhvācārasya sādhvācārayoḥ sādhvācārāṇām
Locativesādhvācāre sādhvācārayoḥ sādhvācāreṣu

Compound sādhvācāra -

Adverb -sādhvācāram -sādhvācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria