Declension table of ?sādhuśuklā

Deva

FeminineSingularDualPlural
Nominativesādhuśuklā sādhuśukle sādhuśuklāḥ
Vocativesādhuśukle sādhuśukle sādhuśuklāḥ
Accusativesādhuśuklām sādhuśukle sādhuśuklāḥ
Instrumentalsādhuśuklayā sādhuśuklābhyām sādhuśuklābhiḥ
Dativesādhuśuklāyai sādhuśuklābhyām sādhuśuklābhyaḥ
Ablativesādhuśuklāyāḥ sādhuśuklābhyām sādhuśuklābhyaḥ
Genitivesādhuśuklāyāḥ sādhuśuklayoḥ sādhuśuklānām
Locativesādhuśuklāyām sādhuśuklayoḥ sādhuśuklāsu

Adverb -sādhuśuklam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria