Declension table of ?sādhuśukla

Deva

NeuterSingularDualPlural
Nominativesādhuśuklam sādhuśukle sādhuśuklāni
Vocativesādhuśukla sādhuśukle sādhuśuklāni
Accusativesādhuśuklam sādhuśukle sādhuśuklāni
Instrumentalsādhuśuklena sādhuśuklābhyām sādhuśuklaiḥ
Dativesādhuśuklāya sādhuśuklābhyām sādhuśuklebhyaḥ
Ablativesādhuśuklāt sādhuśuklābhyām sādhuśuklebhyaḥ
Genitivesādhuśuklasya sādhuśuklayoḥ sādhuśuklānām
Locativesādhuśukle sādhuśuklayoḥ sādhuśukleṣu

Compound sādhuśukla -

Adverb -sādhuśuklam -sādhuśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria