Declension table of ?sādhuśukla

Deva

MasculineSingularDualPlural
Nominativesādhuśuklaḥ sādhuśuklau sādhuśuklāḥ
Vocativesādhuśukla sādhuśuklau sādhuśuklāḥ
Accusativesādhuśuklam sādhuśuklau sādhuśuklān
Instrumentalsādhuśuklena sādhuśuklābhyām sādhuśuklaiḥ sādhuśuklebhiḥ
Dativesādhuśuklāya sādhuśuklābhyām sādhuśuklebhyaḥ
Ablativesādhuśuklāt sādhuśuklābhyām sādhuśuklebhyaḥ
Genitivesādhuśuklasya sādhuśuklayoḥ sādhuśuklānām
Locativesādhuśukle sādhuśuklayoḥ sādhuśukleṣu

Compound sādhuśukla -

Adverb -sādhuśuklam -sādhuśuklāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria