Declension table of ?sādhuśīla

Deva

NeuterSingularDualPlural
Nominativesādhuśīlam sādhuśīle sādhuśīlāni
Vocativesādhuśīla sādhuśīle sādhuśīlāni
Accusativesādhuśīlam sādhuśīle sādhuśīlāni
Instrumentalsādhuśīlena sādhuśīlābhyām sādhuśīlaiḥ
Dativesādhuśīlāya sādhuśīlābhyām sādhuśīlebhyaḥ
Ablativesādhuśīlāt sādhuśīlābhyām sādhuśīlebhyaḥ
Genitivesādhuśīlasya sādhuśīlayoḥ sādhuśīlānām
Locativesādhuśīle sādhuśīlayoḥ sādhuśīleṣu

Compound sādhuśīla -

Adverb -sādhuśīlam -sādhuśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria