Declension table of ?sādhuśīla

Deva

MasculineSingularDualPlural
Nominativesādhuśīlaḥ sādhuśīlau sādhuśīlāḥ
Vocativesādhuśīla sādhuśīlau sādhuśīlāḥ
Accusativesādhuśīlam sādhuśīlau sādhuśīlān
Instrumentalsādhuśīlena sādhuśīlābhyām sādhuśīlaiḥ sādhuśīlebhiḥ
Dativesādhuśīlāya sādhuśīlābhyām sādhuśīlebhyaḥ
Ablativesādhuśīlāt sādhuśīlābhyām sādhuśīlebhyaḥ
Genitivesādhuśīlasya sādhuśīlayoḥ sādhuśīlānām
Locativesādhuśīle sādhuśīlayoḥ sādhuśīleṣu

Compound sādhuśīla -

Adverb -sādhuśīlam -sādhuśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria