Declension table of ?sādhuśabda

Deva

MasculineSingularDualPlural
Nominativesādhuśabdaḥ sādhuśabdau sādhuśabdāḥ
Vocativesādhuśabda sādhuśabdau sādhuśabdāḥ
Accusativesādhuśabdam sādhuśabdau sādhuśabdān
Instrumentalsādhuśabdena sādhuśabdābhyām sādhuśabdaiḥ sādhuśabdebhiḥ
Dativesādhuśabdāya sādhuśabdābhyām sādhuśabdebhyaḥ
Ablativesādhuśabdāt sādhuśabdābhyām sādhuśabdebhyaḥ
Genitivesādhuśabdasya sādhuśabdayoḥ sādhuśabdānām
Locativesādhuśabde sādhuśabdayoḥ sādhuśabdeṣu

Compound sādhuśabda -

Adverb -sādhuśabdam -sādhuśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria